A 407-5 Jyotiṣaratnamālā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 407/5
Title: Jyotiṣaratnamālā
Dimensions: 26.9 x 15.6 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1721
Acc No.: NAK 5/3238
Remarks:


Reel No. A 407-5 Inventory No. 25139

Title Jautiṣaratnamālā

Author Śrīpati Bhaṭṭa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 10.5 cm

Folios 42

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title ra.mā.and in the lower right-hand margin under the word rāmaḥ

Scribe Mahādeva

Date of Copying ŚS 1721

Place of Deposit NAK

Accession No. 5/3238

Manuscript Features

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ śrīmālikāyai namaḥ || ||

prabhavaviratimadhyajñānabaṃdhyā nitāṃtaṃ

viditapara(2)matattvā yatra te yogino pi

tamaham iha nimittaṃ viśvajanmātyayānām

anumitam abhivaṃde bhagrahaiḥ kāla(3)m īśaṃ 1

vilokya gargādimunipraṇītaṃ

varāhalallādikṛtaṃ ca śāstraṃ

daivajñakaṃṭhābharaṇārtham eṣā

(4) viracyate jyotiṣaratnamālā 2 (fol. 1v1–4)

End

bhrātar adyana vipranirmitaṃ

śāstrametaditimā vṛ(2)thā tyaja

āgamo yam ṛṣibhāṣitārthato

nāparaṃ kimapi kīrttitaṃ mayā 14

(3) suvṛttayā śrīpatibaddhayānayā

kaṃṭhasthayā jyotiṣaratnamālāyā

alakṣaṇo (4) py arthaparicyutopy alaṃ

sabhāsu rājñāṃ gaṇako virājate 15 || (fol. 42r1–4)

Colophon

|| iti śrī śrī(5)patibhaṭṭaviracitāyāṃ jyotiṣaratnamālāyāṃ pratiṣṭhāprakaraṇaṃ viṃśatimo (!) (6) dhyāyaḥ || 20 || śubham agamat || || śāke 1721 mahādevena likhitaṃ śubham || 6 || (fol. 42r4–6)

Microfilm Details

Reel No. A 407/5

Date of Filming 25-07-1972

Exposures 48

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of last folio & fols. 23v–24r, text begins from exposure 5,

Catalogued by MS

Date 09-03-2007

Bibliography