A 407-5 Jyotiṣaratnamālā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 407/5
Title: Jyotiṣaratnamālā
Dimensions: 26.9 x 15.6 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1721
Acc No.: NAK 5/3238
Remarks:
Reel No. A 407-5 Inventory No. 25139
Title Jautiṣaratnamālā
Author Śrīpati Bhaṭṭa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.0 x 10.5 cm
Folios 42
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the marginal title ra.mā.and in the lower right-hand margin under the word rāmaḥ
Scribe Mahādeva
Date of Copying ŚS 1721
Place of Deposit NAK
Accession No. 5/3238
Manuscript Features
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ śrīmālikāyai namaḥ || ||
prabhavaviratimadhyajñānabaṃdhyā nitāṃtaṃ
viditapara(2)matattvā yatra te yogino pi
tamaham iha nimittaṃ viśvajanmātyayānām
anumitam abhivaṃde bhagrahaiḥ kāla(3)m īśaṃ 1
vilokya gargādimunipraṇītaṃ
varāhalallādikṛtaṃ ca śāstraṃ
daivajñakaṃṭhābharaṇārtham eṣā
(4) viracyate jyotiṣaratnamālā 2 (fol. 1v1–4)
End
bhrātar adyana vipranirmitaṃ
śāstrametaditimā vṛ(2)thā tyaja
āgamo yam ṛṣibhāṣitārthato
nāparaṃ kimapi kīrttitaṃ mayā 14
(3) suvṛttayā śrīpatibaddhayānayā
kaṃṭhasthayā jyotiṣaratnamālāyā
alakṣaṇo (4) py arthaparicyutopy alaṃ
sabhāsu rājñāṃ gaṇako virājate 15 || (fol. 42r1–4)
Colophon
|| iti śrī śrī(5)patibhaṭṭaviracitāyāṃ jyotiṣaratnamālāyāṃ pratiṣṭhāprakaraṇaṃ viṃśatimo (!) (6) dhyāyaḥ || 20 || śubham agamat || || śāke 1721 mahādevena likhitaṃ śubham || 6 || (fol. 42r4–6)
Microfilm Details
Reel No. A 407/5
Date of Filming 25-07-1972
Exposures 48
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of last folio & fols. 23v–24r, text begins from exposure 5,
Catalogued by MS
Date 09-03-2007
Bibliography